Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Outcaste Sanskrit Meaning

परिध्वंसवर्णः, वैवर्णिकः

Definition

श्मशाने कार्यरतस्य जातेः सदस्यः यः वेत्रस्य पात्रादीनि अपि निर्माति।
यस्मिन् वर्णः नास्ति।
विकृतः वर्णः यस्य।
पतितः मनुष्यः (गालिः)।
आद्यस्वरवर्णः यस्य उच्चारस्थानम् कण्ठः।
सर्वे स्वरवर्णाः ।

वर्णसङ्करजातिविशेषः ।

Example

मातङ्गः समाजस्य अभिन्नम् अङ्गम् अस्ति।
जलं रङ्गहीनं द्रव्यम् अस्ति।
इदम् आच्छादनं विवर्णं जातम्।
तेन सः वार्तां मा करोतु सः चाण्डालः अस्ति।
अकारस्य ह्रस्वदीर्घप्लुतप्रकाराः सन्ति।
अवर्गे त्रयोदश वर्णाः सन्ति ।

चण्डाले उत्पन्ने अपि सः संस्कारयुक्तः ।