Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Outdated Sanskrit Meaning

अप्रचलित, अप्रयुक्त, अव्यवहृत

Definition

यः प्रचलितः नास्ति।
यस्य निर्माणात् महान् कालः अतीतः।
भूतकालेन सम्बन्धितः।
यद् पूरा बभूव।
यद् उपभुक्तं नास्ति।

पूर्वकालसम्बन्धी अनुक्रमेण पूर्वः वा।
शकलितम् अपूर्णं वा सम्पूर्णानुकूलः व्यापारः ।
(वस्त्रादयः)येषां अधिककालं यावत् उपयोगः कृतः ।

Example

अप्रचलिता वेशभूषा किंमर्थं करोषि।
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
अतीते काले नालन्दा विश्वशिक्षायाः केन्द्रम् आसीत्।
तेन अप्रयुक्तानि वस्तूनि दीनेभ्यः दाने दत्तानि।
अस्मिन् पात्रे सप्त किलोग्रामं यावत् गोधूमचूर्णम् अन्तर्धत्ते।

मम समीपे अशीतिरूप्यकाणि आसन