Outer Sanskrit Meaning
बाह्य
Definition
बहिः वर्तते इति।
यद् वास्तविकं नास्ति।
स्वस्य कुटुम्बात् समाजात् वा बहिस्थः।
बहिः वर्तमानः।
ऊर्ध्वेन भागेन सम्बद्धः।
यद् अधिकं दूरं वर्तते।
यः निर्धारिताद् अधिकः अस्ति।
यः कस्मादपि वर्गात् क्षेत्रात् वा भिन्नः अस्ति अथवा बहिस्थः अस्ति ।
Example
भवतां रुग्णः बाह्ये कक्षे अस्ति।
सः परेषां जनानां साहाय्यं करोति।
सः यन्त्रस्य बाह्यस्य भागस्य संमार्जनं करोति।
अस्याः अर्गलायाः उपरितनः भागः नष्टः जातः अस्ति।
सुदूरवर्तिनं ग्रामं गन्तुं इदानीमपि पद्भ्यां गन्तव्यं भवति।
अद्यतनीये परिणाहवति महार्हे जगति मासिकवेतनाद् अतिरिक्तेन वित्तस्य स्रोतसा विना कुटुम्बस्य सम्यक् परि
Hard Liquor in SanskritUnknowledgeable in SanskritDisapproved in SanskritSpeech Communication in SanskritElucidation in SanskritCannabis Indica in SanskritCongratulations in SanskritIlliterate in SanskritLament in SanskritSame in SanskritUnloose in SanskritSpry in SanskritDesignation in SanskritGlow in SanskritHearsay in SanskritV in SanskritMentum in SanskritMinor in SanskritOversight in SanskritUnobjectionable in Sanskrit