Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Outer Space Sanskrit Meaning

अन्तरीक्षम्, गोचरः

Definition

पृथिव्याः ग्रहनश्रत्राणामन्तः स्थानम्।
मुनिविशेषः।
हिन्दूधर्मशास्त्र-प्रयोजक-मुनिविशेषः- रामायणे निर्दिष्टः विद्वान् ऋषिः यः राजा जनकस्य राजसभाम् अलञ्चकार।

एकः ऋषिः।
ऋषिविशेषः।

Example

वैज्ञानिकाः अधुना अपि अन्तरीक्षस्य विषये संशोधनं कुर्वन्ति।
अन्तरिक्षस्य वर्णनं पुराणेषु प्राप्यते।