Outing Sanskrit Meaning
विहरणम्
Definition
मनोविनोदनार्थम् अथवा अन्यस्मात् कारणात् पर्यटनीयेषु स्थलादिषु अटनम्।
कार्ये सम्मिलनस्य क्रिया भावो वा।
व्यायामार्थम् आनन्दार्थं वा कृता पदयात्रा।
कार्यादिषु सम्मेलनानुकूलः व्यापारः।
आनन्दार्थं व्यायामं कर्तुं वा विशेषत्वेन रमणीयेषु स्थलेषु पद्भ्यां क्रियमाणा यात्रा ।
Example
पर्यटकानाम् अयं दलः संपूर्णस्य भारतदेशस्य पर्यटनं कृत्वा प्रत्यागच्छन् अस्ति।
ह्यः वयं विहरणं कर्तुं गतवन्तः।
सः क्रीडास्पर्धायां भागं न आवहति।
इदानीम् एव अहं विहारयात्रायाः प्रत्यागच्छम्।
सा प्राप्ते समये पादाहतिं कृत्वा आनन्दं प्राप्नोति ।
Juicy in SanskritReveal in SanskritAt Present in SanskritSexual Practice in SanskritTime in SanskritView in SanskritFast in SanskritExcused in SanskritDevelop in SanskritHumankind in SanskritTransverse Flute in SanskritSorcery in SanskritStraight in SanskritCruelty in SanskritOther in SanskritPalma Christi in SanskritPenis in SanskritMother Board in SanskritSun in SanskritOrange in Sanskrit