Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Outline Sanskrit Meaning

तत्त्वम्, सारः, सारम्

Definition

कस्यापि वस्तुकार्यादीनां निर्माणात् प्राक् निर्मितः तस्य बन्धः।
कस्यापि कार्यस्य तत् स्थूलानुमानं यत् तस्य आकारादेः परिचयं ददाति।
रेखाभिः निर्मितं कस्यचित् मनुष्यस्य वस्तुनः वा चित्रम्।

Example

नूतनस्य यन्त्रस्य पूर्वरुपं विनिर्मितम्।
कस्यापि कार्यारम्भात् पूर्वं तस्य प्रारूपं कुर्वन्ति।
मनोहरः अतीव कुशलतया रेखाचित्रं निर्माति।