Outlined Sanskrit Meaning
सीमाङ्कित
Definition
यस्य सीमा निर्धारिता अङ्किता वा।
यस्य अवधिः सुनिश्चितः।
यस्य विभाजनं जातम् यद् विभक्तं वा।
यस्य उल्लेखः पूर्वम् एव जातः।
युक्तायाः सीम्नः अन्तरे।
यः कथ्यते।
यत् अवच्छिद्यते।
यद् पृथक्क्रियते।
केनचन विशेषणेन सहितं सञ्ज्ञपदम् ।
यस्य पुञ्जिः, भागः आदि केचन
Example
अस्मिन् सीमाङ्किते प्रदेशे प्रवेशः निषिद्धः अस्ति।
भारतस्य सर्वे अपि प्रान्ताः नियताः सन्ति।
प्राचीने काले समाजः नैकेषु विभागेषु विभाजितः आसीत्।
उपरोक्ता उक्तिः रामचरित मानस इति ग्रन्थात् अवतरिता।
नियतेन व्ययेन आर्थिकसंकटात् उत्तरितुं शक
Fatalist in SanskritDec in SanskritHouse in SanskritUnchallenged in SanskritSing in SanskritCleanness in SanskritSay in SanskritReduce in SanskritShining in SanskritConsummate in SanskritCurcuma Domestica in SanskritSeed in SanskritSweet in SanskritShare in SanskritSeizure in SanskritWave in SanskritAcquit in SanskritWell Thought Out in SanskritDate in SanskritSympathy in Sanskrit