Outrageous Sanskrit Meaning
घोर, दारुण, भयङ्कर, भीषण
Definition
भयजनकम्।
यद् अतीव विदारकम् अस्ति।
अत्यधिकया मात्रया।
यस्य परिणामः गम्भीरः अस्ति।
यः अपमानेन युक्तः।
पौराणिकः ऋषिविशेषः यः अङ्गिरसः पुत्रः इति मन्यते।
Example
यदा रामः वनवासे गतः तदा तस्य वियोगस्य दारुणेन दुःखेन दशरथः कालवशः अभवत्।
घोरया वर्षया जनजीवनम् आकुलीभूतम्।
हत्या इति एकः भीषणः अपराधः अस्ति।
पुत्रस्य मुखात् अपमानजनकान् शब्दान् श्रुत्वा सः निष्कासितः।
घो
Assaulter in SanskritPea in SanskritIncompetent in SanskritAnuran in SanskritWorthlessness in SanskritDesirous in SanskritDialog in SanskritCurcuma Longa in SanskritCrawler in SanskritFormulate in SanskritSlow in SanskritOutdated in SanskritTask in SanskritInvolvement in SanskritThreefold in SanskritForbidden in SanskritUtilised in SanskritJoin in SanskritDish in SanskritChangeling in Sanskrit