Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Outright Sanskrit Meaning

अञ्जसा, अञ्जस्, अह्नाय, आपाततः, क्षणात्, झटिति, तत्क्षणे, तत्क्षणेन, मङ्क्षु, यथास्थानम्, सद्यः, सपदि, स्राक्

Definition

तीव्रगत्या सह यथा स्यात् तथा।
त्वरया सह।
यस्य अल्पः कालः शिष्टः।
क्रियाव्यापारे स्थित्यनुसारेण समरेखम्।
विरामेन विना।
शङ्कया विना।
शिष्टतया युक्तम्।
एरण्डस्य जातेः वृक्षः।
विलम्बेन विना।

Example

शीघ्रम् एतत् कार्यं सम्पन्नतां नयतु।
जीवने सुखम् अल्पकालीनम् अस्ति।
मार्गे चलन् अग्रे द्रष्टव्यम्।
त्वम् इतः साक्षात् गृहं गच्छ।
निःशङ्कं वदतु, किम् अभवत्।
सा शिष्टतापूर्वकं न भाषते।
तित्तिरीफलस्य मूलपत्रादीनि ओषध्यां प्रयुज्यन्ते।
अविल