Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Outside Sanskrit Meaning

आरे, बहिः, बहिःसदः

Definition

बहिः वर्तते इति।
यस्य मात्रा अधिका नास्ति।
यस्य मूल्यम् न्यूनं जातम्।
कस्यापि वस्तुनः सीमायाः वा पारः।
अधिकारं प्रभावं वा अतिक्रम्य।
उच्चतरे स्थाने।
आश्रयरूपेण।
ऊर्ध्वनिर्दिष्टः।
धातुना अभिगट्टेन वा निर्मितं किञ्चन उपकरणं यच्च तर्जन्यङ्गुष्ठाभ्यां गृहीतुं शक्यते येन च वस्त्रकर्गजादीनि यथा

Example

भवतां रुग्णः बाह्ये कक्षे अस्ति।
आगच्छतु भवान्, अधुना बहिः गच्छावः।
एतत् कर्म मम वशात् परं वर्तते।
पतङ्ग आकाशम् अति ऊर्ध्वं गतः।
उत्पीठिकायाम् उपरि स्तबकः स्थापितः।
उपरि कानिचन उदाहरणानि दत्तानि।

अधुन