Outspoken Sanskrit Meaning
संकोचहीन, सङ्कोचहीन
Definition
यः बहु भाषते।
कस्यापि क्षेत्रस्य प्रमुखः।
यः व्यर्थं प्रलपति।
भयविरहितः।
संकोचेन विना।
यस्य भाषा मधुरा नास्ति।
यः स्पष्टरूपेण कथयति।
संकोचरहितः।
शब्दैः ध्वनिना वा युक्तः।
Example
ईश्वरकृपया मूकोऽपि वाचालो भवति।
सः अस्य मण्डलस्य प्रधानः कार्यकर्ता अस्ति।
मा अवधेहि सः प्रलापी व्यक्तिः अस्ति।
वत्स, निर्भयः खलु त्वम् अस्मिन् निबीडे वने एकाकी भ्रमसि।
तेन निःसंकोचं कथितं यद् सः श्वः न आगमिष्यति।
श्यामेन सह भाषणं मा कुरु सः कटुभाषी अस्ति।
ब
Ricinus Communis in SanskritManhood in SanskritNaked in SanskritRow in SanskritSugarcane in SanskritPut in SanskritWarm Up in SanskritGo Away in SanskritTalk in SanskritCinch in SanskritLiquor in SanskritTire in SanskritMain in SanskritWorldly Concern in SanskritService in SanskritTime Lag in SanskritPretence in SanskritRed-hot in SanskritVajra in SanskritHydrated Lime in Sanskrit