Outstanding Sanskrit Meaning
प्रतिदेय, प्रत्यर्पणीय, महिमावती, महिमावत्, महिमावान्
Definition
यद् परिपूर्णम् नास्ति।
यद् दातुं शक्यते।
अवशिष्टत्वेन देयः।
यद् सदृशं अन्यद् नास्ति।
यः समाप्तिं न गतः।
धर्मार्थे श्रद्धया दत्तं धनम्।
यद् पर्याप्तं नास्ति।
यद् उपभुक्तं नास्ति।
यद् न भक्षितम्।
दानशीलस्य अवस्था भावो वा।
यस्य उपयोगः न कृतः अतः यद् परिशिष्यते।
यस्य निर्वेशः न जातः।
कस्मैचित् प्रत
Example
एतत् कार्यम् अधुना अपि अपूर्णम् अस्ति।
एषः मम देयः राशिः।
रामः प्रत्यर्पणीयम् ग्रहं प्रत्यर्पयितुं प्रतिश्रुतवान्।
उचिते काले दत्तं दानं फलदायकं भवति।
एतद् भोजनं चतुर्णां जनानां कृते अपर्याप्तम् अस्ति।
तेन अप्रयुक्तानि वस्तूनि दीने
Attempt in SanskritQuerier in SanskritRay in SanskritMenses in SanskritMouth in SanskritLove in SanskritStealer in SanskritPleasant-tasting in SanskritDoubtfulness in SanskritLancet in SanskritUnnumerable in SanskritBlack-eyed Pea in SanskritEmbrace in SanskritFair in SanskritKnown in SanskritSoak in SanskritAcclivity in SanskritHold in SanskritScrutinise in SanskritCongratulations in Sanskrit