Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Outwear Sanskrit Meaning

क्लम्, ग्लै, द्राघ्, परिश्रम्, श्रम्

Definition

विषमे पृष्ठभागे घर्षयित्वा सञ्चूर्णनानुकूलः व्यापारः।
एकस्य वस्तुनः अन्येन वस्तुना सह मर्दनानुकूलः व्यापारः।
आघर्षस्य क्रिया।

Example

सीता पाकं कर्तुं गृञ्जनं निष्पिनष्टि।
मुनिः चन्दनं घर्षति।
ऊषा पात्रस्य दग्धं भागं अवघर्षणेन मार्ष्टुं प्रयतते।