Overcome Sanskrit Meaning
अभिभू
Definition
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
बलपूर्वकं स्वाधीनतानुकूलः व्यापारः।
अन्यान् स्वाधिकारे कृत्वा कार्यव्यापारादीनां प्रचालनस्य अवस्था।
सङ्ग्रामे विपक्षिणां विरुद्धं जयप्राप्त्यनुकूलः व्यापारः।
स्पर्धादिषु प्रतिस्पर्धिनः पराजयानुकूलः व्यापारः।
बलात् स्वाधिकारस्थापनानुकूलः व्यापारः।
अभिभवस्य क्रियाः ।
सा
Example
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
आङ्ग्लशासकाः आदौ भारतस्य लघूनि राज्यानि वश्यकुर्वन्।
स्वपितुः व्यवसाये इदानीं रामस्य एव नियन्त्रणम् अस्ति।
पाण्डवाः स्वबान्धवानां विरुद्धम् आरब्धं सङ्ग्रामं विजिग्यिरे।
द्विचक्रिकास्पर्धायां महेशः सूरजम् अभ्यभवत्।
सैन्यं दुर्गं अगृह्णात्।
सः शत्रुराजानं पराजय्य तेषां राज्यं स
Lignified in SanskritWrap in SanskritHydrophytic Plant in SanskritGanges in SanskritDistributor in SanskritSomeone in SanskritMan in SanskritBig Brother in SanskritUgly in SanskritStarry in SanskritMammilla in SanskritIndite in SanskritUranologist in SanskritFALSE in SanskritStepsister in SanskritOpen Up in SanskritGautama in SanskritGanesha in SanskritBring Back in SanskritHold Out in Sanskrit