Oversight Sanskrit Meaning
निरीक्षणम्, प्रमादः, भ्रान्तम्, मिथ्याज्ञानम्, विभ्रमः, स्खलनम्
Definition
किमपि कार्यं सम्यक् भवति वा न वा इति परीक्षणस्य कर्म।
कस्यचित् कार्यस्य व्यवहारस्य वा सूक्ष्मतया परीक्षणम्।
दृष्ट्यां जातः भ्रमः।
Example
एतद् कार्यं रामस्य पर्यवेक्षणे प्रचलति।
सः कृषिकार्यस्य निरीक्षणं कुर्वन् आसीत्।
दृष्टिभ्रमात् सः रज्जुं सर्पम् अमन्यत।
Shower in SanskritIrradiation in SanskritParting in SanskritSemipermanent in SanskritBlock in SanskritShiny in SanskritFractious in SanskritFemale in SanskritFormulation in SanskritDrifting in SanskritPursuit in SanskritHall Porter in SanskritMortal in SanskritScramble in SanskritPotato in SanskritHimalaya in SanskritOctangular in SanskritGall in SanskritCloud in SanskritPoke in Sanskrit