Overturn Sanskrit Meaning
परिवृत्
Definition
क्रममान्यतादिभिः दृष्ट्या अन्यथात्वम्।
यः प्रकृत्या प्रवृत्या स्थित्या वा अन्यपक्षम् अनुसरति।
सङ्ग्रामे विपक्षिणां विरुद्धं जयप्राप्त्यनुकूलः व्यापारः।
ध्वंसानुकूलव्यापारः।
स्पर्धादिषु प्रतिस्पर्धिनः पराजयानुकूलः व्यापारः।
प्रध्वंसनानुकूलः व्यापारः।
केषांचन वस्त्वादीनां नाशनस्य क्रिया।
Example
तयोः मतप्रवाहाः विपरीताः तथापि उभौ अपि सुहृदौ।
मया कथितात् कर्मणः विपरीतं कर्म करोति सः।
पाण्डवाः स्वबान्धवानां विरुद्धम् आरब्धं सङ्ग्रामं विजिग्यिरे।
युद्धे बहवः ग्रामाः अनश्यन्।
द्विचक्रिकास्पर्धायां महेशः सूरजम् अभ्यभवत्।
ईश्वरः शत्रूणां विनाशाय एव अवतरति।
Multicoloured in SanskritCloud in SanskritMale Monarch in SanskritBounteous in SanskritTrigonella Foenumgraecum in SanskritPunk in SanskritSick in SanskritAccepted in SanskritGanesa in SanskritAscension in SanskritShrill in SanskritAcquainted With in SanskritUnexpended in SanskritFrailness in SanskritCowardly in SanskritGood Luck in SanskritTariff in SanskritDeluge in SanskritCanto in SanskritAuspicious in Sanskrit