Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Oviparous Sanskrit Meaning

अण्डज, द्विज

Definition

प्राणिनां मुखे अस्थ्नः ऊर्ध्वम् अधश्च उद्भूता अङ्कुरिता अवयवावलिः यया ते खादन्ति पदार्थान् कृन्तन्ति भूमिं च खनन्ति।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
यः अण्डात् जातः।
यस्य पक्षौ चञ्च

Example

दुर्घटनायां तस्य नैके दन्ताः नष्टाः। /जृम्भस्व सिंह दन्तान् ते गणयिष्यामि।
सर्पः एकः द्विजः अस्ति।
तडागे नैके चित्राः खगाः सन्ति।
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
द्विजेन स्वकर्माणि कर्तव्यानि।