Oviparous Sanskrit Meaning
अण्डज, द्विज
Definition
प्राणिनां मुखे अस्थ्नः ऊर्ध्वम् अधश्च उद्भूता अङ्कुरिता अवयवावलिः यया ते खादन्ति पदार्थान् कृन्तन्ति भूमिं च खनन्ति।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां प्रथमस्य ब्राह्मणवर्णस्य कोऽपि पुमान् यस्य शास्त्रे निरूपिताः धर्माः अध्ययनं यजनं दानञ्च सन्ति।
यः अण्डात् जातः।
यस्य पक्षौ चञ्च
Example
दुर्घटनायां तस्य नैके दन्ताः नष्टाः। /जृम्भस्व सिंह दन्तान् ते गणयिष्यामि।
सर्पः एकः द्विजः अस्ति।
तडागे नैके चित्राः खगाः सन्ति।
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
द्विजेन स्वकर्माणि कर्तव्यानि।
Preserve in SanskritHold Over in SanskritOrangeness in SanskritVajra in SanskritVirus Infection in SanskritForeign in SanskritMistletoe in SanskritTrachea in SanskritBetel Nut in SanskritThraldom in SanskritNaturalistic in SanskritChild in SanskritSky in SanskritTurbulent in SanskritAil in SanskritUnembellished in SanskritForehead in SanskritJurisprudence in SanskritSting in SanskritEat in Sanskrit