Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Owed Sanskrit Meaning

प्रतिदेय, प्रत्यर्पणीय, शिष्ट, शेष

Definition

विभाज्यस्य विभाजकेन भाजनं यदा क्रियते तदा शेषा अविभाज्यमाना सङ्ख्या।
यद् दातुं शक्यते।
अवशिष्टत्वेन देयः।
यः समाप्तिं न गतः।
पुराणोक्तः सहस्रफणाधारी पृथिव्याः आधाररूपेण वर्तमानः नागः।
कापि सङ्ख्या कयापि सङख्यया न्यूनीकृत्य प्राप्ता सङ्ख्या।
धर्मार्थे श्रद्धया दत्तं धनम्।
दानशीलस्य

Example

अस्य प्रश्नस्य समाधानं यदा कृतं तदा एकम् इति भागशेषाङ्कः प्राप्तः।
एषः मम देयः राशिः।
रामः प्रत्यर्पणीयम् ग्रहं प्रत्यर्पयितुं प्रतिश्रुतवान्।
हिन्दुजनाः शेषनागं देवता मन्यन्ते।
अस्य प्रश्नस्य शेषफलं पञ्च इति।
उचित