Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pace Sanskrit Meaning

क्रमः, गजम्, पदं, पदान्तरम्

Definition

कस्यापि विषये प्रसङ्गे वा स्थितिः।
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
वृक्षविशेषः। यस्य रक्तवर्णीयानि पुष्पाणि वृत्तानि सन्ति अस्य गुणाः तिक्तत्वम् कटुत्वम् कषायत्वम् वातपित्तकफार्तिनाशित्वम् शीतलत्वम् शुक्रवर्धनञ्च।

कदम्बः वृक्षस्य फलः
देवहूतिकर्दमयोः नवस

Example

तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
प्रभुरामचन्द्रस्य चरणैः दण्डकारण्यम् पुनीतम्।
कतिपयकुसुमोद्गमः कद्मबः।

कारयानं नवतिः सहस्रमानं यावत् वेगेन गच्छति।
कदम्बो मधुरः शीतो कषायो ल