Pack Sanskrit Meaning
युथः, यूथम् (प्राचीनभाषायाम् एव)
Definition
कासुचन क्रीडासु सः कल्पितः क्रीडकः यस्य स्थाने उपस्थितः क्रीडकः एव क्रीडति।
सः पशुः यः भारं वहति।
एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
लघुः पोटलः।
विचारविनिमयार्थे सम्मिलिताः जनाः।
कार्यस्य उद्देश्यस्य वा सिद्ध्यर्थे निर्मितं मण्डलम्।
कस्यापि विशेषस्य कार
Example
कल्पित-क्रीडकस्य क्रीडा वयं न क्रीडामः।
रासभः इति एकः वाहकपशुः अस्ति।
अस्मिन् समुदाये नैकाः महिलाः सन्ति।
सुदामा पोटलके सम्भृतानि तण्डुलानि कृष्णात् अपागुह्यत्।
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
अधुना समाजे प्रतिदिने
Drill in SanskritVagina in SanskritTake Off in SanskritLoneliness in SanskritSelector in SanskritNight Blindness in SanskritPlayfulness in SanskritRow in SanskritAffront in SanskritRelease in SanskritMantrap in SanskritAnterior Naris in SanskritUnclear in SanskritLather in SanskritFamily in SanskritBoard in SanskritTransmutation in SanskritTwirl in SanskritPetal in SanskritQuarrelsome in Sanskrit