Package Sanskrit Meaning
परिवेष्टः
Definition
सः प्रस्तावः यस्मिन् नैके विकल्पाः सन्ति तथा च तेषां स्वीकारः अपरिहार्यः ।
वस्तु वस्तूनि वा यानि एकस्यां पेटिकायां कर्गजे वा संस्थाप्य पत्रमुद्रया कस्मैचित् प्रेष्यते।
वस्तूनि स्थापयितुं धातोः काष्ठस्य वा आवरणयुक्तः कोषः ।
Example
अधुना नैके सम्पुटाः प्रचलिताः सन्ति यथा पर्यटनावकाशारोग्यादयः ।
पित्रा प्रेषितः परिवेष्टः अहम् अद्य प्राप्तवती।
माता मम सामग्री पेटिकायां स्थापितवती ।
Prestigiousness in SanskritKibosh in SanskritExpand in SanskritFundamental in SanskritDistracted in SanskritHazard in SanskritCrookback in SanskritOnion in SanskritFemale Person in SanskritTimeless Existence in SanskritTalk in SanskritCephalalgia in SanskritPummelo in SanskritWrinkle in SanskritLuscious in SanskritGo Under in SanskritDenial in SanskritFunny in SanskritViscus in SanskritPecker in Sanskrit