Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Package Sanskrit Meaning

परिवेष्टः

Definition


सः प्रस्तावः यस्मिन् नैके विकल्पाः सन्ति तथा च तेषां स्वीकारः अपरिहार्यः ।
वस्तु वस्तूनि वा यानि एकस्यां पेटिकायां कर्गजे वा संस्थाप्य पत्रमुद्रया कस्मैचित् प्रेष्यते।
वस्तूनि स्थापयितुं धातोः काष्ठस्य वा आवरणयुक्तः कोषः ।

Example


अधुना नैके सम्पुटाः प्रचलिताः सन्ति यथा पर्यटनावकाशारोग्यादयः ।
पित्रा प्रेषितः परिवेष्टः अहम् अद्य प्राप्तवती।
माता मम सामग्री पेटिकायां स्थापितवती ।