Page Sanskrit Meaning
पत्रम्, पृष्ठम्
Definition
अवयवविशेषः, शरीरपश्चाद्भागः।
कीलति बध्नाति अनेन पत्राणि।
ग्रन्थस्य पत्रम्।
चित्रार्थे निर्मितं तलम्।
वस्तुनः पुरतः भागात् भिन्नः पश्चाद्भागः ।
Example
गौः पृष्ठेन हलं वहति।
कीलकैः पत्राणि सुनिचितानि कृतानि।
अस्मिन् ग्रन्थे शताधिकानि पत्राणि सन्ति।
चित्रकारः नीलवर्णीयायां पृष्ठभूमौ चित्रम् आरेखति।
सः छायाचित्रस्य पृष्ठभागे दिनाङ्कम् अलिखत् ।
Break in SanskritLittle Sister in SanskritAttacker in SanskritSheath in SanskritAllium Sativum in SanskritLiberally in SanskritDetermine in SanskritGolden Ager in SanskritInstinct in SanskritBay Tree in SanskritPiper Nigrum in SanskritMirky in SanskritSaint in SanskritTwenty-four Hours in SanskritDepend in SanskritTea Leaf in SanskritStray in SanskritPreparation in SanskritServant in SanskritCrazy in Sanskrit