Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pail Sanskrit Meaning

उदञ्चन, सेकपात्र, सेचन

Definition

जलाभरणार्थे जलोद्वहनार्थे च उपयुज्यमानम् पात्रम् यस्मिन् ग्रहणार्थे अर्धवर्तुलाकृतिः अरिः निबद्धा अस्ति।
कूपात् जलनिःसारणार्थम् घटीयन्त्रभेदः।

Example

सः उदञ्चनेन जलम् वहति।
जलनिःसारणकाले रज्जुखण्डनेन अरघटी कूपे पतिता। / ""अरघटीमार्गेण सर्पस्तेनानीता [पञ्च 4]