Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pain Sanskrit Meaning

पीडय, व्यथय

Definition

चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
सः अर्थग्रहणं यः अपराद्धात् दण्डस्वरूपेण गृह्यते।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
शारीरिकी मानसिकी वा पीडा।
हार्दिकी मानसिकी वा पीडा।
कष्टात्मकः

Example

अम्ब अत्र तीव्रा वेदना अस्ति।
खेदः अस्ति यदा भवतः कार्यं विलम्बेन जातम्।
तेन सार्वजनिकस्थाने धूम्रपानं कृतम् अतः शतरूपकस्य धनदण्डः देयः।
सङ्कटे मतिः बद्धसदृशा जायते।
नैकान्