Pain Sanskrit Meaning
पीडय, व्यथय
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
किमपि उचितम् आवश्यकं प्रियं वा कार्यं यदा न भवति तदा मनसि जातः शोकः।
सः अर्थग्रहणं यः अपराद्धात् दण्डस्वरूपेण गृह्यते।
अनिष्टघटनया जाता सा स्थितिः यया बहुहानिः संभवति।
शारीरिकी मानसिकी वा पीडा।
हार्दिकी मानसिकी वा पीडा।
कष्टात्मकः
Example
अम्ब अत्र तीव्रा वेदना अस्ति।
खेदः अस्ति यदा भवतः कार्यं विलम्बेन जातम्।
तेन सार्वजनिकस्थाने धूम्रपानं कृतम् अतः शतरूपकस्य धनदण्डः देयः।
सङ्कटे मतिः बद्धसदृशा जायते।
नैकान्
System in SanskritAllah in SanskritImagine in SanskritInterest in SanskritMirror Image in SanskritAcquire in SanskritSeed in SanskritLighted in SanskritMeans in SanskritScarlet Wisteria Tree in SanskritApproximate in SanskritPaste in SanskritShiva in SanskritHemorrhoid in SanskritBotanic in SanskritPoison Oak in SanskritAir Conditioning in SanskritCardamon in SanskritPostponement in SanskritDoorkeeper in Sanskrit