Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Painful Sanskrit Meaning

कष्टदायक, खेदजनक, दुःखद, दुःखदायिन्, दुःखप्रद

Definition

यः प्रियः नास्ति।
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
यः दुःखं ददाति।
यः कष्टेन परिपूर्णः।
यः पीडां ददाति।
वर्धितस्य उदरस्य अग्रे आगतः भागः।
येन सह शत्रुता वर्तते।
यः रुचिकरः नास्ति।
कठोरवचनानि उक्त्वा मनः यः पीडयति सः ।

Example

अप्रियं वचनं मा वद।
अम्ब अत्र तीव्रा वेदना अस्ति।
पित्रोः सेवा न करिष्यसि एषा दुःखदा वार्ता।
वृद्धावस्था दुःखदायका अस्ति।
नियमितेन व्यायामेन तुन्दं न वर्धते।
शत्रुः अग्निश्च दुर्बलः नास्ति।
अरुचिकरं कार्यं न करणीयम्।
अरुन्तुदाभ्यः व्