Paint Sanskrit Meaning
अभिलिख्, आलिख्, कव्, चित्र्, विलिख्, समालिख्
Definition
सः पदार्थः येन वस्तु रज्यते।
कस्यापि क्रियायाः कस्मिन् अपि वस्तुनि पदार्थे वा जातः परिणामः।
कस्यपि वस्तुनः पुरुषस्य वा गुणैः क्रियाभिः वा हृदि चित्ते वा संस्कारानुकूलः व्यापारः।
कस्यापि रूपेण गुणैः वा तं प्रति आसक्त्यनुकूलः व्यापारः।
अवयवविशेषः, यया नालिकया शरीरे रक्तं तथा रक्तसहितम् श्लेष्मपित्तादयः स
Example
मञ्जिष्ठेण रागेण एतद् वस्त्रम् रक्तम्।
अद्य युवसु पाश्चात्त्यानां प्रभावः लक्ष्यते।
गायिकायाः मधुरः स्वरः मम हृदि अस्थिरयत्।
नाडीं प्रभञ्जनगतिं सततं परीक्षेत।
सीता रूपसज्जा-कक्षे एकघण्टातः रूपसज्जां करोति।
वधू
Person in SanskritTransition in SanskritUnhinged in SanskritPrecept in SanskritCloud in SanskritHandsome in SanskritHash Out in SanskritSpirits in SanskritFenugreek in SanskritSolar Day in SanskritHazard in SanskritMelt in SanskritConfiguration in SanskritShammer in SanskritSenior Citizen in SanskritDeficiency in SanskritEgyptian Pea in SanskritOrigination in SanskritInstantly in SanskritCulture in Sanskrit