Painted Sanskrit Meaning
अनेकवर्णक, अस्वाभाविक
Definition
पूजार्थे योग्यः।
यस्योपरि चित्रम् आलेखितम् अस्ति।
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
यद् वास्तविकं नास्ति।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
भक्षणीयद्रव्यम्।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
नानावर्णय
Example
गौतमः बुद्धः पूजनीयः अस्ति।
द्वारे चित्रितः पटः बद्धः।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
खाद्यानि फलानि क्षालयित्वा एव भक्षणीयानि।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
सः शबलं मृगं पालयति।
चमूरोः चर्म उपयुज्य निर्मिता
Piranha in SanskritOral Communication in SanskritHimalayas in SanskritGive in SanskritArticulatio Talocruralis in SanskritRebut in SanskritIdle in SanskritProvision in SanskritDrunkenness in SanskritAt Once in SanskritDividend in SanskritBeauty in SanskritDressing Down in SanskritThinking in SanskritPlaintiff in SanskritFemale in SanskritMercury in SanskritProfit in SanskritTamarindus Indica in SanskritPaschal Celery in Sanskrit