Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Painted Sanskrit Meaning

अनेकवर्णक, अस्वाभाविक

Definition

पूजार्थे योग्यः।
यस्योपरि चित्रम् आलेखितम् अस्ति।
अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
यद् वास्तविकं नास्ति।
यद् रूपादिभिः कारणैः दर्शनस्य हेतुभूतम्।
भक्षणीयद्रव्यम्।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
नानावर्णय

Example

गौतमः बुद्धः पूजनीयः अस्ति।
द्वारे चित्रितः पटः बद्धः।
अप्रकृतस्य सौन्दर्यस्य परिणामः क्षणभङ्गुरम्।
खाद्यानि फलानि क्षालयित्वा एव भक्षणीयानि।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
सः शबलं मृगं पालयति।
चमूरोः चर्म उपयुज्य निर्मिता