Painting Sanskrit Meaning
चित्रकर्म, चित्रक्रिया, चित्रविद्या
Definition
रेखाभिः वर्णैः वा आलेखिता आकृति।
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
चित्रस्य आलेखनक्रिया।
कस्यापि वस्तुनः आरेखिता सा प्रतिकृतिः या तस्य विवरणं करोति।
तेन स्वगृहस्य भित्तिषु सुन्दरं चित्रलेखनं कृतम्।
चित्राङ्कनस्य कार्यम्।
वर्णेन चित्रनिर्माणम्।
वर्णलेपनस्य क्रिया।
दूरदर्शनप्रसारणे यद् दृश्यते।
Example
कलानिकेतन इति संस्थायां नैकानि चित्राणि सन्ति।
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
श्यामः चित्रक्रियायाः प्रतियोगितायां प्रथमं क्रमाङ्कं प्राप्तवान्।
बालकाः चित्रैः युक्तं पाठं त्वरितं गृह्णन्ति।
तेन स्वगृहस्य भित्तिषु सुन्दरं चित्रलेखनं कृतम्।
नैकेभ्यः अन्वयेभ्यः ते लेखाविधिं कुर्वन्ति।
श्यामः
Suttee in SanskritIsinglass in SanskritBanana in SanskritPalpitate in SanskritGreen-eyed Monster in SanskritChoice in SanskritSocialist in SanskritFracture in SanskritConflate in SanskritWhorehouse in SanskritMaterialism in SanskritAlimental in SanskritLacy in SanskritDiscernible in SanskritRapidity in SanskritInjure in SanskritSmiling in SanskritHeel in SanskritBreak Loose in SanskritSinner in Sanskrit