Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Painting Sanskrit Meaning

चित्रकर्म, चित्रक्रिया, चित्रविद्या

Definition

रेखाभिः वर्णैः वा आलेखिता आकृति।
कस्यापि वस्तुनः यथावस्तु कृता प्रतिकृतिः।
चित्रस्य आलेखनक्रिया।
कस्यापि वस्तुनः आरेखिता सा प्रतिकृतिः या तस्य विवरणं करोति।
तेन स्वगृहस्य भित्तिषु सुन्दरं चित्रलेखनं कृतम्।
चित्राङ्कनस्य कार्यम्।
वर्णेन चित्रनिर्माणम्।

वर्णलेपनस्य क्रिया।
दूरदर्शनप्रसारणे यद् दृश्यते।

Example

कलानिकेतन इति संस्थायां नैकानि चित्राणि सन्ति।
तेन स्वस्य प्रकोष्ठे महापुरुषाणां आलेखाः स्थापिताः।
श्यामः चित्रक्रियायाः प्रतियोगितायां प्रथमं क्रमाङ्कं प्राप्तवान्।
बालकाः चित्रैः युक्तं पाठं त्वरितं गृह्णन्ति।
तेन स्वगृहस्य भित्तिषु सुन्दरं चित्रलेखनं कृतम्।
नैकेभ्यः अन्वयेभ्यः ते लेखाविधिं कुर्वन्ति।
श्यामः