Pair Sanskrit Meaning
द्वन्द्वम्, द्वयम्, मिथुनम्, यमः, यमकम्, यमलम्, यामलम्, युगम्, युगलम्, युतकम्
Definition
सङ्गीते तालवाद्यप्रकारः यस्य द्वयोः पुटकयोः आघातेन नादं कुर्वन्ति।
सजातीये अभिन्नरूपे अभिन्नाकारे च द्वे वस्तुनी।
एकाधिकम् एकम्।
मनुष्यादिप्राणिनां स्त्रीपुंसयोः युग्मम्।
वस्तुनी ययोः उपयोगः एकसमयावच्छेदे भवति तथा च ये एकबुद्धिविषयतया गृह्येते।
सङ्ख्याविशेषः, एकाधिकम् एकम् तद्वाचिका सङ्ख्या।
स्त्
Example
मन्दिरे तालं वादयति।
अयि, पश्य। पारावतपक्षिणोर् मिथुनम् अस्ति तस्यां तरुशाखाखायाम्।
मम द्वौ पुत्रौ स्तः।
हा हन्त हन्त! कस्यापि बाणेन वियुतम् एतद् मृगमिथुनम्।
मम कन्या एकस्मिन् संवत्सरे पञ्च युगानि पादत्राणानि उपयुज्यते।
सः गणिकां कामयते।
अयि, पश्य। तस्य आम्रवृक्षस्य शाखायां कोकि
Decrease in SanskritTriumph in SanskritOutcast in SanskritDry in SanskritEnemy in SanskritThroughway in SanskritContrive in SanskritTopic in SanskritWithal in SanskritBleeding in SanskritPhallus in SanskritSprinkle in SanskritJack in SanskritAuberge in SanskritSnuff in SanskritTake in SanskritDeodar Cedar in SanskritLight in SanskritDefender in SanskritSuccessively in Sanskrit