Pakistani Sanskrit Meaning
पाकस्तानीया, पाकिस्तानीय, पाकिस्थानीय
Definition
धर्मेण शुद्धः।
आशियाखण्डे वर्तमानः सः देशः यस्य निर्मितिः भारतदेशस्य विभाजनात् जाता।
भोजननिर्माणस्य क्रिया।
पाकिस्थानसम्बन्धी।
Example
काशी इति पवित्रं स्थानम् अस्ति।
भारतेन पाकिस्तानेन च परस्परं सौहार्दं स्थापनीयम्।
मात्रा पचनक्रियायाः समयः एव न प्राप्यते।
भारतपाकिस्तानयोः सीमोलङ्घनं कुर्वन्तः नैके पाकिस्तानीयाः गृहीताः।
केचन जनाः पाकिस्थानीयां राजनीतिम् अधिकृत्य चर्चां कुर्वन्ति।
पाकस्य वर्णनं पुराणेषु
Intoxication in SanskritHorrific in SanskritExcellence in SanskritExposition in SanskritAll In in SanskritVitalizing in SanskritUnperceivable in SanskritNourishing in SanskritPast in SanskritCaitra in SanskritLuscious in SanskritTax-exempt in SanskritTooth in SanskritSinner in SanskritSate in SanskritPuppet in SanskritSharp in SanskritChairperson in SanskritApostate in SanskritSmasher in Sanskrit