Palatable Sanskrit Meaning
रुचिकर, रुचिकारक, रुचिकारिन्
Definition
यद् इष्टम् अस्ति।
यस्य स्वादः सुष्ठु।
स्वीकर्तुं योग्यः।
यः रुचिम् उत्पादयति।
यः क्षुधां वर्धयति।
एकः आम्र प्रकारः
एकः आम्रप्रकारः
आम्राणाम् एकः प्रकारः।
आम्रप्रकारः।
आम्रविशेषः।
Example
एतद् मम अभीष्टं भोजनम्।
अद्य भोजनं स्वादु अस्ति।
भवतः सूचना स्वीकार्या वर्तते।
पीडिताय क्षुधावर्धकः आहारः दातव्यः।
Fear in SanskritVillainousness in SanskritEggplant Bush in SanskritConstrained in SanskritOld Woman in SanskritImpendent in SanskritResult in SanskritSouthern in SanskritStable in SanskritBloodsucker in SanskritInquirer in Sanskrit18 in SanskritPearl Sago in SanskritUnquestioning in SanskritMemorial in SanskritK in SanskritToothsome in SanskritMain in SanskritMarkweed in SanskritReject in Sanskrit