Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Palatable Sanskrit Meaning

रुचिकर, रुचिकारक, रुचिकारिन्

Definition

यद् इष्टम् अस्ति।
यस्य स्वादः सुष्ठु।
स्वीकर्तुं योग्यः।
यः रुचिम् उत्पादयति।
यः क्षुधां वर्धयति।
एकः आम्र प्रकारः
एकः आम्रप्रकारः
आम्राणाम् एकः प्रकारः।

आम्रप्रकारः।
आम्रविशेषः।

Example

एतद् मम अभीष्टं भोजनम्।
अद्य भोजनं स्वादु अस्ति।
भवतः सूचना स्वीकार्या वर्तते।
पीडिताय क्षुधावर्धकः आहारः दातव्यः।