Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Palate Sanskrit Meaning

काकुदम्, तालु, तालुकम्

Definition

मुखस्य अन्तः ऊर्ध्वभागे स्थितः अवयवविशेषः येन नासिकामार्गः मुखमार्गश्च भेद्येते।
आसञ्जनस्य क्रिया भावो वा।
मनोधर्मविशेषः।
अभीष्टस्य भावः।

एकः प्रजापतिः।
प्रजापतिविशेषः।

Example

रामस्य तालुनि श्वयथुः जातः। / मुखतः तालु निर्भिन्नं जिह्वा तत्रोपजायते ततो नानारसो जज्ञे जिह्वया यो अधिगम्यते।
सः अभिरुच्याः अनुसरेण कार्यं करोति।

रुचेः वर्णनम् पुराणे अस्ति
रुचिः रौच्यस्य मनोः पिता आसीत्।