Pale Sanskrit Meaning
निस्तेजस्, न्यूनकान्ति, न्यूनप्रभ, मन्दच्छाय, मन्दप्रभ, मलिनप्रभ, म्लानकान्ति, म्लानतेजस्, हतकान्ति, हततेजस्
Definition
यस्माद् तेजाः निर्गतम्।
यद् रोचकं नास्ति।
यस्य कान्तिः धूसरा।
यस्मिन् स्वादो नास्ति।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
यः पापं करोति।
न अच्छः।
यः प्रबलः नास्ति।
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम् अनु तत् कार्यं सम्भवति।
भित्तिकादिभिः सीमितं स्
Example
चिन्तायाः तस्य मुखं निस्तेजः अभवत्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
मातरं दृष्ट्वा म्लानं पुत्रमुखं प्रकाशितम्।
अद्यतनीयं भोजनं अस्वादिष्टम्।
श्यामः तक्रं पिबति।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा
Express in SanskritTake in SanskritLast in SanskritWeaving in SanskritFast in SanskritMake in SanskritVolunteer in SanskritSiddhartha in SanskritMare in SanskritSculpture in SanskritTwenty-four Hour Period in SanskritAcquire in SanskritKnavery in SanskritSustainment in SanskritImmortal in SanskritTreatment in SanskritAsinine in SanskritRemote in SanskritInvolve in SanskritSoreness in Sanskrit