Pall Sanskrit Meaning
अपटी, आवरणपटः, आवरणम्, जवनिका, तिरस्करणी, तिरोधानम्, नीशारः, प्रच्छदपटः, यवनिका, व्यवधानम्
Definition
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
तत् वस्त्रं येन शवम् आच्छाद्यते।
वेषविशेषः- तत् परिधेयवस्त्रं यद् स्कन्धात् आजानुम् आगुल्फं वा शरीरं आच्छादयति।
Example
कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
जनाः वृद्धायाः शवं मृतकम्बलेन आच्छादयन्ति।
प्राचीने समये धनाढ्याः जनाः सिचयस्य परिधानं कुर्वन्ति स्म।
Embodied in SanskritFill in SanskritFamily Man in SanskritSubmersed in SanskritNoesis in SanskritWaster in SanskritMadagascar Pepper in SanskritFundamentalism in SanskritPlant in SanskritTwist in SanskritVillainy in SanskritWednesday in SanskritFacile in SanskritJaw in SanskritCedrus Deodara in SanskritSurcharge in SanskritException in SanskritVacillation in SanskritWake Up in SanskritNaming in Sanskrit