Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pall Sanskrit Meaning

अपटी, आवरणपटः, आवरणम्, जवनिका, तिरस्करणी, तिरोधानम्, नीशारः, प्रच्छदपटः, यवनिका, व्यवधानम्

Definition

पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
तत् वस्त्रं येन शवम् आच्छाद्यते।
वेषविशेषः- तत् परिधेयवस्त्रं यद् स्कन्धात् आजानुम् आगुल्फं वा शरीरं आच्छादयति।

Example

कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता
जनाः वृद्धायाः शवं मृतकम्बलेन आच्छादयन्ति।
प्राचीने समये धनाढ्याः जनाः सिचयस्य परिधानं कुर्वन्ति स्म।