Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Palm Sanskrit Meaning

करतलम्, कीर्तिदमुद्रा, कीर्तिमुद्रा, तलः, तलम्, निदर्शनमुद्रा, प्रतिष्ठामुद्रा, मानसूचकमुद्रा, मुद्रा, हस्ततलः, हस्ततलम्

Definition

स्थाणुवत् शाखाविहीनः दीर्घपर्णयुक्तः वृक्षः।
जेतुः अभिनन्दनार्थे अर्पिता माला।
सा माला यया कन्या स्वस्य पतिं वृणोति।

Example

करतलेन मृदुङगादयः वाद्यन्ते।
सः तालात् तालजतरुणतोयम् उद्गृह्णाति।
जनाः जेतुः पुरुषस्य कण्ठे जयमालां स्थापयन्ति।
सीता रामस्य कण्ठे वरमालां धारयति।