Palm Sanskrit Meaning
करतलम्, कीर्तिदमुद्रा, कीर्तिमुद्रा, तलः, तलम्, निदर्शनमुद्रा, प्रतिष्ठामुद्रा, मानसूचकमुद्रा, मुद्रा, हस्ततलः, हस्ततलम्
Definition
स्थाणुवत् शाखाविहीनः दीर्घपर्णयुक्तः वृक्षः।
जेतुः अभिनन्दनार्थे अर्पिता माला।
सा माला यया कन्या स्वस्य पतिं वृणोति।
Example
करतलेन मृदुङगादयः वाद्यन्ते।
सः तालात् तालजतरुणतोयम् उद्गृह्णाति।
जनाः जेतुः पुरुषस्य कण्ठे जयमालां स्थापयन्ति।
सीता रामस्य कण्ठे वरमालां धारयति।
Taint in SanskritAtomic Number 80 in SanskritPaint in SanskritParrot in SanskritRarely in SanskritMale Monarch in SanskritSplash in SanskritJohn Barleycorn in SanskritFragile in SanskritEthical in SanskritHumbly in SanskritSweet in SanskritShunning in SanskritUnexpended in SanskritInitially in SanskritPester in SanskritLeave in SanskritEgotistic in SanskritUnattackable in SanskritWetnurse in Sanskrit