Paltry Sanskrit Meaning
उपेक्षणीय, लङ्घनीय
Definition
यस्य गणना न भवति।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
उपेक्षितुम् अर्हः।
अतिक्रान्तुं योग्यः।
यस्य महत्त्वं न विद्यते।
यद् लङ्घ्यते।
Example
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
ईश्वरनिर्मितं किमपि वस्तु उपेक्षणीयं नास्ति।
एषा रीतिः लङ्घनीया अस्ति।
अवरस्य किमपि महत्त्वं न विद्यते।
अस्याः वाटिकायाः लङ्घनीयां भित्तिम् आक्रम्य बालकाः फलानि छिन्दन्ति।
Buddha in SanskritCalumniation in SanskritCastor-oil Plant in SanskritPerturbing in SanskritCovering in SanskritIgnorant in SanskritNonsense in SanskritIndependency in SanskritUnit Of Measurement in SanskritAntarctic Zone in SanskritNaughty in SanskritSeparateness in SanskritWishful in SanskritSick in SanskritFan in SanskritWeighty in SanskritScience Lab in SanskritSunset in SanskritCastle In Spain in SanskritTaro in Sanskrit