Pancreas Sanskrit Meaning
अग्निदम्, अग्न्याशयम्
Definition
एका दीर्घा ग्रन्थिः या आमाशयस्य पृष्ठभागे अनुप्रस्थरूपेण वा स्थिता अस्ति तथा च यस्याः पाचकरसादयः निर्वहन्ति।
सा ग्रन्थिः यस्याः नलिकायाः निर्गतः स्रावः आहारनलिकायां पाचने सहायिका भवति।
Example
अग्न्याशयात् निर्गतः पाचकरसः पाचने साहाय्यकः भवति।
पाचकग्रन्थिः पाचनतन्त्रस्य भागः अस्ति।
Oppressive in SanskritImpregnable in SanskritSelfsame in SanskritLxxxv in SanskritSubstantially in SanskritLargess in SanskritArm in SanskritRow in SanskritOpprobrium in SanskritRepress in SanskritIntegrity in SanskritMunich in SanskritFall Apart in SanskritTectona Grandis in SanskritToothsome in SanskritSundown in SanskritBay Laurel in SanskritMade in SanskritTepid in SanskritSiva in Sanskrit