Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Panel Sanskrit Meaning

प्रमाणपुरुषगणः, स्थेयगणः

Definition

कस्याः अपि सङ्ख्यायाः अन्यस्याः सङ्ख्यायाः भागः।
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
यदनु मनुष्यस्य सर्वकर्माणि पूर्वं निश्चितानि भवन्ति ललाटदेशश्च यस्य स्थानत्वेन अभिमतः तत् अनिवार्यं तत्वम्।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
वृक्

Example

अद्य गणितस्य नियतकाले भागहरः पाठिष्यति।
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
विद्याधराः नभसि चरन्तिः।
सः उद्याने शुष्कानि पर्णानि उञ्छति।
अधुना शासनेन विजयायाः कृषिः प्रतिबन्धिता अस्