Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pang Sanskrit Meaning

क्लेशः, वेदना, व्यथा

Definition

चेतसां प्रतिकूलः मनोधर्मविशेषः।
शरीरस्य क्षतादिभ्यः जातानि कष्टानि।
हार्दिकी मानसिकी वा पीडा।

Example

अम्ब अत्र तीव्रा वेदना अस्ति।
मम हृदयस्य व्यथां न कोऽपि जानाति।