Panic Sanskrit Meaning
आकस्मिकभयम्, आतङ्कः, उद्विज्, त्रासः, महासाध्वसम्, विप्लवः, विभी, संत्रासः, सन्त्रासः, समुद्वेगः, संवित्रस्
Definition
अत्याचारादीभिः मनसि जातम् भयम्।
वैक्लव्यानुकूलः व्यापारः।
मनसि उद्वेगोत्पत्त्यनुकूलः व्यापारः।
अनिष्टस्य आपदः वा आशङ्कया मनसः परिकम्पनानुकूलः व्यापारः।
वाद्यस्य ध्वनिविशेषः।
Example
काश्मीरप्रदेशः उग्रवादीनाम् आतङ्केन व्याप्तः अस्ति।
यदा स्फोटः जातः तदा जनेषु अशान्तिः आगता।
नरभक्षकः व्याघ्रः ग्रामम् आगतः इति श्रुत्वा सर्वे जनाः समत्रसन्।
भेषजग्रहणाद् अनन्तरं तस्य प्राणाः संविजन्ते।
किमपि अनिष्टं भवेत् इति आशङ्कया मनः
Certification in SanskritRefute in Sanskrit55th in SanskritCut Rate in SanskritCreation in SanskritCamphor in SanskritGo Around in SanskritEarthly in SanskritSulphur in SanskritRevolution in SanskritFace in SanskritGenus Lotus in SanskritNonvoluntary in SanskritGestation Period in SanskritWart in SanskritAddress in SanskritDo in SanskritSome in SanskritRestrained in SanskritSettle in Sanskrit