Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pap Sanskrit Meaning

कुचाग्रम्, चूचुकः, चूचुकम्, नर्म्मठः, पिप्पलकम्, वृन्तम्, स्तनमुखः, स्तनमुखम्, स्तनवृन्तः, स्तनवृन्तम्, स्तनशिखा, स्तनाग्रम्

Definition

स्त्रियाः स्तनस्य अग्रभागम्।
अवयवविशेषः, मस्तकस्थघृताकारस्नेहः।

कस्यापि वस्तुनः एकीभूता स्निग्धा च अवस्था।
भित्तीनिर्माणे इष्टिकायोजनार्थे उपयुज्यमानः मृत्कर्करादीनां लेपः।

Example

अस्याः गोः स्तनाग्रे व्रणः जातः।
मस्तिष्कस्य रचना जटिला अस्ति। / यक्ष्मं शीर्षण्यं मस्तिष्कात् जिह्वाया विवृहामि ते।

सः भित्तिकासु मृत्तिकायाः पेषं लेपयति।
लेपकः लोष्टेन भित्तिं बध्नाति।