Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Paper Sanskrit Meaning

वार्तापत्रम्, शोधपत्रम्

Definition

लेखनार्थे चित्रणार्थे वा उपयुज्यमानं तृणलगुडादिविनिर्मितमज्जायाः पटसदृशम् अधिकरणम्।
कस्मिन्नपि विषये लिखित्वा प्रकटिताः विचाराः।
वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाशं गृह्णन्ति।
सः लेखः यः शासनादिभिः सम्बद्धां सूचनाम् आदिशति।
नियतकाले प्रकाशितं पत्रं यस्मिन् वार्ताः सन्ति।
तत्पत्रं येन कापि आज्ञा आदेशो वा दीयते।
कर

Example

तेन पत्रे मम हस्ताक्षरं कारितम्।
अद्य वृत्तपत्रे तस्य अशिक्षणविषये लिखितः लेखः प्रसिद्धः।
सः उद्याने शुष्कानि पर्णानि उञ्छति।
सम्यक् लेख्यपत्रैः मृगाङ्केन पैतृकसम्पत्त्यां स्वस्य अधिकारः प्रमाणीकृतः।
सः सायंकाले प्रकाशितं वार्तापत्रं पठति।
गृहं त्यागार्थं मया न्यायालयात् आज्