Paradise Sanskrit Meaning
अपरलोकः, अमरलोकः, अवरोहः, इन्द्रलोकः, गौः, त्रिदशालयः, त्रिदिवः, त्रिविष्टपम्, देवनिकायः, देवलोकः, द्योः, द्यौ, नाकः, परुः, पुरुः, फलीदयः, मन्दरः, रमतिः, षः, सुखाधारः, सुरलोकः, सौरिकः, स्वः, स्वर्गः, हः
Definition
प्रसन्नस्य भावः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
रुच्या कृतया कृतिना प्राप्तं सुखम्।
सुखस्वरुपं मनमोहकं च स्थानम्।
हिन्दुमतानुसारेण सप्तलोकेषु तत् स्थानं यत्र पुण्यात्मा निवसति।
विष्णोः निवासस्थानम
Example
सः आनन्देन जीवनं यापयति।
भक्ताः ईश्वरकीर्तनस्य आनन्दम् अनुभवन्ति।
आतङ्कवादेन सह युद्ध्यमानः काश्मिरदेशः जनैः अधुना स्वर्गः न मन्यते।
सत्कर्मणा मनुष्यः स्वर्गे गच्छति।
विष्णोः भक्तः मृत्योः अनन्तरं वैकुण्ठं गच्छन्ति।
आनन्दमण्डलस्य
Himalaya in SanskritUnlash in SanskritDeep in SanskritSubjection in SanskritFoul in SanskritWrestle in SanskritTwin in SanskritCinch in SanskritUsurer in SanskritLeo in SanskritTrustee in SanskritFine in SanskritEndeavour in SanskritGet Away in SanskritEmphatic in SanskritAcquire in SanskritFond Regard in SanskritLeave in SanskritHead Of Hair in SanskritSetaceous in Sanskrit