Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Parallel Sanskrit Meaning

अक्षांशवृत्त, समान्तर

Definition

सादृश्ययुक्तः।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
येषां गुणावगुणाः समानाः।
तुल्यस्य अवस्था भावो वा।
समाने अन्तरे भवः।

पक्षविशिष्टप्रसादनानुकूलः व्यापारः।
समाने अन्तरे ।

Example

तुल्यैः जनैः सह संवादो भवति।
भवान् मम पितुः तुल्यः।
सः मम सदृशः एव अस्ति।
भवता सह अस्माकं तुल्यता नास्ति।
अस्मात् स्थानकात् आरभ्य अग्रिमं स्थानकं यावद् समान्तरा धावपट्टिका आस्तीर्यते।

इमौ लोहपथौ समान्तरे प्रसृते स्तः ।