Parallel Sanskrit Meaning
अक्षांशवृत्त, समान्तर
Definition
सादृश्ययुक्तः।
गुणाकारपरिमाणादिषु सादृश्ययुक्तः।
येषां गुणावगुणाः समानाः।
तुल्यस्य अवस्था भावो वा।
समाने अन्तरे भवः।
पक्षविशिष्टप्रसादनानुकूलः व्यापारः।
समाने अन्तरे ।
Example
तुल्यैः जनैः सह संवादो भवति।
भवान् मम पितुः तुल्यः।
सः मम सदृशः एव अस्ति।
भवता सह अस्माकं तुल्यता नास्ति।
अस्मात् स्थानकात् आरभ्य अग्रिमं स्थानकं यावद् समान्तरा धावपट्टिका आस्तीर्यते।
इमौ लोहपथौ समान्तरे प्रसृते स्तः ।
Excellence in SanskritActive in SanskritSupreme Court in SanskritUnassailable in SanskritGuardian in SanskritSpeedily in SanskritCannibalic in SanskritSorrowfulness in SanskritSchool Of Thought in SanskritSerious-minded in SanskritThrow Out in SanskritAtmosphere in SanskritSiddhartha in SanskritOfficer in SanskritUnlash in SanskritNorth Star in SanskritAwareness in SanskritAwaken in SanskritKey in SanskritFirst in Sanskrit