Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Parcel Sanskrit Meaning

परिवेष्टः

Definition

वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
वस्त्रे वस्तूनि स्थापयित्वा कृतं ग्रन्थिबन्धनम्।
कस्यापि वस्तुनः एकः भागः।
वस्तु वस्तूनि वा यानि एकस्यां पेटिकायां कर्गजे वा संस्थाप्य पत्रमुद्रया कस्मैचित् प्रेष्यते।

Example

अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
मुनिया पोटलिकया धान्यं निरकासयत्।
इदं मन्दिरं पाषाणस्य बृहद्भिः खण्डैः निर्मितम्।
पित्रा प्रेषितः परिवेष्टः अहम् अद्य प्राप्तवती।