Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Pariah Sanskrit Meaning

परित्यक्तः

Definition

यद् न स्वीकृतम्।
हिन्दूनां चतुर्वर्णान्तर्गतः चतुर्थः वर्णः।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां चतुर्थः वर्णः।
स्प्रष्टुम् अयोग्यः।
यः न स्प्रष्टव्यः यस्य स्पर्शः अयोग्यः वा।
बहिः अपयापितः।

Example

एषा परियोजना अद्यापि शासनेन अस्वीकृता अस्ति।
वर्णाश्रमे शूद्रस्य कार्यं अन्यस्य सेवा करणीया। / पद्भ्याम् शूद्रो अजायत।
शिक्षायाः अभावात् ग्रामेषु अधुना अपि कांश्चन वर्णान् अस्पृश्यान् मन्यन्ते।
शासनेन कर्मकराणाम् अभियाचना अस्वीकृता कृता।
अस्पृश्येन स्पृष्टा सा स्नानार्थं गता।
निष्कासितान् क्रीडापटून् स्