Pariah Sanskrit Meaning
परित्यक्तः
Definition
यद् न स्वीकृतम्।
हिन्दूनां चतुर्वर्णान्तर्गतः चतुर्थः वर्णः।
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां चतुर्थः वर्णः।
स्प्रष्टुम् अयोग्यः।
यः न स्प्रष्टव्यः यस्य स्पर्शः अयोग्यः वा।
बहिः अपयापितः।
Example
एषा परियोजना अद्यापि शासनेन अस्वीकृता अस्ति।
वर्णाश्रमे शूद्रस्य कार्यं अन्यस्य सेवा करणीया। / पद्भ्याम् शूद्रो अजायत।
शिक्षायाः अभावात् ग्रामेषु अधुना अपि कांश्चन वर्णान् अस्पृश्यान् मन्यन्ते।
शासनेन कर्मकराणाम् अभियाचना अस्वीकृता कृता।
अस्पृश्येन स्पृष्टा सा स्नानार्थं गता।
निष्कासितान् क्रीडापटून् स्
Preface in SanskritSystema Respiratorium in SanskritKing Of Beasts in SanskritAnswer in SanskritIsinglass in SanskritAmah in SanskritM in SanskritDissembling in SanskritParadise in SanskritEating in SanskritGuardian in SanskritStairway in SanskritLiquor in SanskritBrush in SanskritFairy in SanskritBill Of Exchange in SanskritInterest in SanskritEvaluate in SanskritBedchamber in SanskritImploringly in Sanskrit