Parlour Sanskrit Meaning
आस्थानम्
Definition
विचारविनिमयार्थे सम्मिलिताः जनाः।
व्यायामविशेषः- यस्मिन् पुनः पुनः उपविश्यते उत्थीयते च।
योगस्य आसनम्।
गृहस्य प्रवेशद्वारस्य निकटः कक्षः यस्मिन् कुलवृद्धाः उपविशन्ति अभ्यागतान् मिलन्ति च।
उपवेशनस्थानम्।
उपवेशनस्य विशिष्टा पद्धतिः।
Example
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
मल्लः प्रतिदिनं प्रातः पादव्यायामं करोति।
योगासनैः बहवः व्याधयः दूरीकर्तुं शक्यन्ते।
भवतां दर्शनस्य अभिलाषी अतिथिः प्रकोष्ठे प्रत्यासन्नः अस्ति।
भोजनसमये आसनं सम्यक् भवेत्।
Waggle in SanskritSexual Activity in SanskritBrainsick in SanskritForewarning in SanskritInstruction in SanskritFriendly Relationship in SanskritCost in SanskritOneness in SanskritForgetfulness in SanskritRock Salt in SanskritCerebral in SanskritKerosene Lamp in SanskritCharm in SanskritDissimilar in SanskritRecipient in SanskritKerosine Lamp in SanskritTwosome in SanskritSafety in SanskritMelia Azadirachta in SanskritBowman in Sanskrit