Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Parry Sanskrit Meaning

अपसच्, निह्नु, पराहा, परिहृ, प्रवृज्, प्रोज्झ्

Definition

कालस्थानसम्बन्धादिभिः परिमाणैः दूरीकरणानुकूलः व्यापारः।
कस्यचन कार्यस्य अन्तिमावस्थापर्यन्तं निर्वर्तनानुकूलः व्यापारः।
विपत्ति-आक्रमण-हानि-नाशादिभ्यः त्राणम्।
अपनयनानुकूलः व्यापारः।
अनुचितरुढीनाम् उच्चाटनानुकूलः व्यापारः।
अपसरणस्य पृथक्करणस्य वा क्रिया।
रक्षणस्य क्रिया ।

Example

पापानामनुपत्तये प्रायश्चित्तम्।
आपत्काले आत्मनः रक्षणाय सः भगवन्तम् आह्वयत्।
ईश्वरः सर्वेषां दुःखम् अपहरति।
अस्माभिः अनिष्टरूढ्यः उच्चाट्यन्ते।

अस्य अपनयनम् आवश्यकम्।
दुर्घटनायाः रक्षणाय मार्गनियमानां पालनम् अत्यावश्यकम् ।