Parry Sanskrit Meaning
अपसच्, निह्नु, पराहा, परिहृ, प्रवृज्, प्रोज्झ्
Definition
कालस्थानसम्बन्धादिभिः परिमाणैः दूरीकरणानुकूलः व्यापारः।
कस्यचन कार्यस्य अन्तिमावस्थापर्यन्तं निर्वर्तनानुकूलः व्यापारः।
विपत्ति-आक्रमण-हानि-नाशादिभ्यः त्राणम्।
अपनयनानुकूलः व्यापारः।
अनुचितरुढीनाम् उच्चाटनानुकूलः व्यापारः।
अपसरणस्य पृथक्करणस्य वा क्रिया।
रक्षणस्य क्रिया ।
Example
पापानामनुपत्तये प्रायश्चित्तम्।
आपत्काले आत्मनः रक्षणाय सः भगवन्तम् आह्वयत्।
ईश्वरः सर्वेषां दुःखम् अपहरति।
अस्माभिः अनिष्टरूढ्यः उच्चाट्यन्ते।
अस्य अपनयनम् आवश्यकम्।
दुर्घटनायाः रक्षणाय मार्गनियमानां पालनम् अत्यावश्यकम् ।
Set Back in SanskritGentle in SanskritDeep in SanskritNim Tree in SanskritHotness in Sanskrit5 in SanskritContribution in SanskritUnmarried in SanskritAssassination in SanskritCitrus Grandis in SanskritW in SanskritLustre in SanskritDickeybird in SanskritTable in SanskritOvate in SanskritSexual Practice in SanskritMunificence in SanskritBring Down in SanskritLooking in SanskritIncorporate in Sanskrit