Partial Sanskrit Meaning
अनुमोदक, आंशिक, पक्षधर, समर्थक
Definition
यः कस्यापि पक्षं सिद्धान्तं वा समन्यन्ते।
यः कस्यापि पक्षस्य समर्थनम् करोति।
यस्य मात्रा अधिका नास्ति।
अनुरक्तः पुरुषः।
अंशसम्बन्धी अंशविषयकं वा।
यः कामयते।
यः पक्षपातं करोति ।
Example
अहम् विधेः समर्थकः।
मीता अभिकेन सह पलायिता।
सः प्रतिमासे स्वस्य ऋणस्य आंशिकं भागं प्रत्यर्पयति।
ग्रामीणैः प्रणयि युग्मं हतम्।
पक्षपातिकः जनः न्यायं कर्तुं न शक्नोति ।
Plant Life in SanskritBreak Off in SanskritPropitiation in SanskritUrinal in SanskritShade in SanskritCrookback in SanskritHonorable in SanskritErotic Love in SanskritGrowth in SanskritGautama Siddhartha in SanskritToothsome in SanskritRed Coral in SanskritAxle in SanskritHarlot in SanskritDesire in SanskritBlindness in SanskritPhilanthropy in SanskritConceal in SanskritDecease in SanskritIn The Midst in Sanskrit