Particular Sanskrit Meaning
विशेष
Definition
निर्गतः आमयो यस्मात्।
येन प्रतिष्ठा लब्धा।
यः कयापि विशेषतया युक्तः अस्ति।
यः सामान्यः नास्ति।
कस्यापि स्थितेः विस्तारेण लेखनं कथनं वा।
कार्यादीसम्बन्धी वर्णनम्।
साधारणेभ्यः कार्येभ्यः भिन्नम् तस्मात् किञ्चित् अधिकम्।
कस्यापि विषयस्य सम्बन्धे स्पष्टीकरणाय स्वस्य सम्मतेः दर्शनाय वा उक्तं वचनम्।
वस्त्रप्रकार
Example
पण्डित महेशः स्वस्य क्षेत्रे प्रतिष्ठितः व्यक्तिः अस्ति।
सः विशिष्ट कर्म एव करोति।
रामचरितमानसं तुलसीदासकृतं अलौकिकं वर्णनम् अस्ति।
तेन स्वस्य कार्यस्य विवरणं कथितम्।
विशेषोक्तौ कस्यापि आश्चर्यस्य विषयस्य वर्णनं भवति।
लेख्यपत्राणां नीचैः विशेषः इत्यस्मिन्
Widowed in SanskritFivesome in SanskritGanges in SanskritCost in SanskritGaunt in SanskritGall in SanskritBatrachian in SanskritMarauder in SanskritSnow in SanskritLenify in SanskritSound in SanskritPall in SanskritTruncated in SanskritBuddha in SanskritTwenty-six in SanskritPlague in SanskritKeen in SanskritDefamation in SanskritEasiness in SanskritObtainable in Sanskrit